A 973-18 Mahārudrakalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 973/18
Title: Mahārudrakalpa
Dimensions: 27.6 x 10.2 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/328
Remarks:


Reel No. A 973-18 Inventory No. 33401

Title mahārudrakalpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.6 x 10.2 cm

Folios 55

Lines per Folio 8–10

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/328

Manuscript Features

Excerpts

Beginning

❖ śrīvighnavallīvidārakāya namaḥ ||

bhvānīpatim ānamya vaidikānaṃdadāyinīṃ |

ślokair vakṣyāy ahaṃ rudrapaddhatiṃ mugdhabodhanīṃ (!)  || 1 ||

himādriśikharāsīnaṃ naṃdinaṃ viśvanaṃdinaṃ |

bhaktyā praṇamya śirasā śatānaṃdo [ʼ]bravīd idaṃ || 2 ||

śatānaṃda uvāca ||

bhagavan śrotum icchāmi rudrākhyānaṃ suvistaraṃ ||

kathaṃ rudratvam asyāsīt katidhā rudrasaṃbhavaḥ || 3 || (fol. 1v1–3)

End

vilāsinaṃ smeravaktraṃ saumyaṃ vai hṛdi bhāvaye ||

guhyamuṣkoruyugmeṣu jānujaṃghāṃyuge(!) sphijoḥ (!) || 18 ||

kaṭyāṃ pārśvadvaye vāmaṃ kalā nyasyet (!) trayodaśa (!) ||

prathamā vāmadevā⟪sya⟫ya namo ṃte syād rajaḥkalā || 19 ||

syāj jyeṣṭāya (!) namo rakṣā dvitīyā parikīrttitā ||

syād u/// (fol. 55v8–10)

«Sub-colophon:»

iti śrīmahārudrakalpe śatānaṃdanaṃdikeśvarasaṃvade kalaśarudraprakaraṇaṃ samāptaṃ || || || (fol. 11r3–4)

iti bahirmātṛkānyāsaprakaraṇaṃ || (fol. 49r2)

Microfilm Details

Reel No. A 973/18

Date of Filming 30-12-1984

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 41v–42r and 54v–55r

Catalogued by BK

Date 01-10-2007

Bibliography